Original

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम् ॥ २५ ॥

Segmented

दर्शयन्तो महा-विद्याम् विद्याधर-महा-ऋषयः सहिताः तस्थुः आकाशे वीक्षांचक्रुः च पर्वतम्

Analysis

Word Lemma Parse
दर्शयन्तो दर्शय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
विद्याम् विद्या pos=n,g=f,c=2,n=s
विद्याधर विद्याधर pos=n,comp=y
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
आकाशे आकाश pos=n,g=n,c=7,n=s
वीक्षांचक्रुः वीक्ष् pos=v,p=3,n=p,l=lit
pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s