Original

हारनूपुरकेयूर पारिहार्य धराः स्त्रियः ।विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥ २४ ॥

Segmented

हार-नूपुर-केयूर-पारिहार्य-धर स्त्रियः विस्मिताः सस्मित तस्थुः आकाशे रमणैः सह

Analysis

Word Lemma Parse
हार हार pos=n,comp=y
नूपुर नूपुर pos=n,comp=y
केयूर केयूर pos=n,comp=y
पारिहार्य पारिहार्य pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
विस्मिताः विस्मि pos=va,g=f,c=1,n=p,f=part
सस्मित सस्मित pos=a,g=f,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
आकाशे आकाश pos=n,g=n,c=7,n=s
रमणैः रमण pos=n,g=m,c=3,n=p
सह सह pos=i