Original

कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २३ ॥

Segmented

कृत-कण्ठ-गुणाः क्षीबा रक्त-माल्य-अनुलेपनाः रक्त-अक्षाः पुष्कर-अक्षाः च गगनम् प्रतिपेदिरे

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
कण्ठ कण्ठ pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
क्षीबा क्षीब pos=a,g=m,c=1,n=p
रक्त रक्त pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनाः अनुलेपन pos=n,g=m,c=1,n=p
रक्त रक्त pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
पुष्कर पुष्कर pos=n,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
pos=i
गगनम् गगन pos=n,g=n,c=2,n=s
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit