Original

लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च ।आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ २२ ॥

Segmented

लेह्यान् उच्चावचान् भक्ः मांसानि विविधानि च आर्षभाणि च चर्माणि खड्गान् च कनक-त्सरून्

Analysis

Word Lemma Parse
लेह्यान् लेहय् pos=va,g=m,c=2,n=p,f=krtya
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
भक्ः भक्ष् pos=va,g=m,c=2,n=p,f=krtya
मांसानि मांस pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
आर्षभाणि आर्षभ pos=a,g=n,c=2,n=p
pos=i
चर्माणि चर्मन् pos=n,g=n,c=2,n=p
खड्गान् खड्ग pos=n,g=m,c=2,n=p
pos=i
कनक कनक pos=n,comp=y
त्सरून् त्सरु pos=n,g=m,c=2,n=p