Original

पानभूमिगतं हित्वा हैममासनभाजनम् ।पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २१ ॥

Segmented

पान-भूमि-गतम् हित्वा हैमम् आसन-भाजनम् पात्राणि च महार्हाणि करकान् च हिरण्मयान्

Analysis

Word Lemma Parse
पान पान pos=n,comp=y
भूमि भूमि pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
हित्वा हा pos=vi
हैमम् हैम pos=a,g=n,c=2,n=s
आसन आसन pos=n,comp=y
भाजनम् भाजन pos=n,g=n,c=2,n=s
पात्राणि पात्र pos=n,g=n,c=2,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
करकान् करक pos=n,g=m,c=2,n=p
pos=i
हिरण्मयान् हिरण्मय pos=a,g=m,c=2,n=p