Original

भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ।त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥ २० ॥

Segmented

भिद्यते ऽयम् गिरिः भूतैः इति मत्वा तपस्विनः त्रस्ता विद्याधराः तस्मात् उत्पेतुः स्त्री-गणैः सह

Analysis

Word Lemma Parse
भिद्यते भिद् pos=v,p=3,n=s,l=lat
ऽयम् इदम् pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
भूतैः भूत pos=n,g=n,c=3,n=p
इति इति pos=i
मत्वा मन् pos=vi
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
विद्याधराः विद्याधर pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
स्त्री स्त्री pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i