Original

अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः ।धीरः सलिलकल्पेषु विचचार यथासुखम् ॥ २ ॥

Segmented

अथ वैडूर्य-वर्णेषु शाद्वलेषु महा-बलः धीरः सलिल-कल्पेषु विचचार यथासुखम्

Analysis

Word Lemma Parse
अथ अथ pos=i
वैडूर्य वैडूर्य pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
शाद्वलेषु शाद्वल pos=n,g=n,c=7,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s
सलिल सलिल pos=n,comp=y
कल्पेषु कल्प pos=n,g=n,c=7,n=p
विचचार विचर् pos=v,p=3,n=s,l=lit
यथासुखम् यथासुखम् pos=i