Original

स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ १९० ॥

Segmented

स सागरम् दानव-पन्नग-आयुतम् बलेन विक्रम्य महा-ऊर्मि-मालिनम् निपत्य तीरे च महा-उदधेः तदा ददर्श लङ्काम् अमरावतीम् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
दानव दानव pos=n,comp=y
पन्नग पन्नग pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
विक्रम्य विक्रम् pos=vi
महा महत् pos=a,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s
निपत्य निपत् pos=vi
तीरे तीर pos=n,g=n,c=7,n=s
pos=i
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s
तदा तदा pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s
इव इव pos=i