Original

यानि चौषधजालानि तस्मिञ्जातानि पर्वते ।विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ १९ ॥

Segmented

यानि च औषध-जालानि तस्मिञ् जातानि पर्वते विष-घ्नानि अपि नागानाम् न शेकुः शमितुम् विषम्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
pos=i
औषध औषध pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जातानि जन् pos=va,g=n,c=1,n=p,f=part
पर्वते पर्वत pos=n,g=m,c=7,n=s
विष विष pos=n,comp=y
घ्नानि घ्न pos=a,g=n,c=1,n=p
अपि अपि pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
शमितुम् शम् pos=vi
विषम् विष pos=n,g=n,c=2,n=s