Original

ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे ।सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ १८९ ॥

Segmented

ततः स लम्बस्य गिरेः समृद्धे विचित्र-कूटे निपपात कूटे सकेतक-उद्दालक-नालिकेरे महा-अद्रि-कूट-प्रतिमः महा-आत्मा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
लम्बस्य लम्ब pos=a,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
समृद्धे समृध् pos=va,g=n,c=7,n=s,f=part
विचित्र विचित्र pos=a,comp=y
कूटे कूट pos=n,g=n,c=7,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
कूटे कूट pos=n,g=n,c=7,n=s
सकेतक सकेतक pos=a,comp=y
उद्दालक उद्दालक pos=n,comp=y
नालिकेरे नालिकेर pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
अद्रि अद्रि pos=n,comp=y
कूट कूट pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s