Original

स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।परैरशक्यप्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ १८८ ॥

Segmented

स चारु-नानाविध-रूप-धारी परम् समासाद्य समुद्र-तीरम् परैः अशक्य-प्रतिपन्न-रूपः समीक्ः-आत्मा समवेक्ः-अर्थः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चारु चारु pos=a,comp=y
नानाविध नानाविध pos=a,comp=y
रूप रूप pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
समुद्र समुद्र pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p
अशक्य अशक्य pos=a,comp=y
प्रतिपन्न प्रतिपद् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
समीक्ः समीक्ष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समवेक्ः समवेक्ष् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s