Original

कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ।मयि कौतूहलं कुर्युरिति मेने महाकपिः ॥ १८६ ॥

Segmented

काय-वृद्धिम् प्रवेगम् च मम दृष्ट्वा एव राक्षसाः मयि कौतूहलम् कुर्युः इति मेने महा-कपिः

Analysis

Word Lemma Parse
काय काय pos=n,comp=y
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
प्रवेगम् प्रवेग pos=n,g=m,c=2,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
मेने मन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s