Original

सागरं सागरानूपान्सागरानूपजान्द्रुमान् ।सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ॥ १८४ ॥

Segmented

सागरम् सागर-अनूपान् सागर-अनूप-जाम् द्रुमान् सागरस्य च पत्नीनाम् मुखानि अपि विलोकयन्

Analysis

Word Lemma Parse
सागरम् सागर pos=n,g=m,c=2,n=s
सागर सागर pos=n,comp=y
अनूपान् अनूप pos=n,g=m,c=2,n=p
सागर सागर pos=n,comp=y
अनूप अनूप pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
पत्नीनाम् पत्नी pos=n,g=f,c=6,n=p
मुखानि मुख pos=n,g=n,c=2,n=p
अपि अपि pos=i
विलोकयन् विलोकय् pos=va,g=m,c=1,n=s,f=part