Original

प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन् ।योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ १८२ ॥

Segmented

प्राप्त-भूयिष्ठ-पारः तु सर्वतः प्रतिलोकयन् योजनानाम् शतस्य अन्ते वन-राजिम् ददर्श सः

Analysis

Word Lemma Parse
प्राप्त प्राप् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
पारः पार pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वतः सर्वतस् pos=i
प्रतिलोकयन् प्रतिलोकय् pos=va,g=m,c=1,n=s,f=part
योजनानाम् योजन pos=n,g=n,c=6,n=p
शतस्य शत pos=n,g=n,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
राजिम् राजि pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s