Original

स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ।जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ १८१ ॥

Segmented

स तैः संभावितः पूज्यः प्रतिपन्न-प्रयोजनः जगाम आकाशम् आविश्य पन्नगाशन-वत् कपिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
संभावितः सम्भावय् pos=va,g=m,c=1,n=s,f=part
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
प्रतिपन्न प्रतिपद् pos=va,comp=y,f=part
प्रयोजनः प्रयोजन pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आकाशम् आकाश pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
पन्नगाशन पन्नगाशन pos=n,comp=y
वत् वत् pos=i
कपिः कपि pos=n,g=m,c=1,n=s