Original

यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ।धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ॥ १८० ॥

Segmented

यस्य तु एतानि चत्वारि वानर-इन्द्र यथा तव धृतिः दृष्टिः मतिः दाक्ष्यम् स कर्मसु न सीदति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
तु तु pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
वानर वानर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
pos=i
सीदति सद् pos=v,p=3,n=s,l=lat