Original

तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ।भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम् ॥ १७८ ॥

Segmented

ताम् हताम् वानरेन आशु पतिताम् वीक्ष्य सिंहिकाम् भूतानि आकाश-चारिन् तम् ऊचुः प्लवग-ऋषभम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
हताम् हन् pos=va,g=f,c=2,n=s,f=part
वानरेन वानर pos=n,g=m,c=3,n=s
आशु आशु pos=a,g=n,c=2,n=s
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
वीक्ष्य वीक्ष् pos=vi
सिंहिकाम् सिंहिका pos=n,g=f,c=2,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
आकाश आकाश pos=n,comp=y
चारिन् चारिन् pos=a,g=n,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्लवग प्लवग pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s