Original

ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ।उत्पपाताथ वेगेन मनःसंपातविक्रमः ॥ १७७ ॥

Segmented

ततस् तस्य नखैः तीक्ष्णैः मर्माणि उत्कृत्य वानरः उत्पपात अथ वेगेन मनः-सम्पात-विक्रमः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नखैः नख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
उत्कृत्य उत्कृत् pos=vi
वानरः वानर pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
मनः मनस् pos=n,comp=y
सम्पात सम्पात pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s