Original

आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ १७६ ॥

Segmented

आस्ये तस्या निमज्जन्तम् ददृशुः सिद्ध-चारणाः ग्रस्यमानम् यथा चन्द्रम् पूर्णम् पर्वणि राहुणा

Analysis

Word Lemma Parse
आस्ये आस्य pos=n,g=n,c=7,n=s
तस्या तद् pos=n,g=f,c=6,n=s
निमज्जन्तम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सिद्ध सिद्ध pos=n,comp=y
चारणाः चारण pos=n,g=m,c=1,n=p
ग्रस्यमानम् ग्रस् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
पूर्णम् पूर्ण pos=a,g=m,c=2,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
राहुणा राहु pos=n,g=m,c=3,n=s