Original

स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ।व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ १७२ ॥

Segmented

स ताम् बुद्ध्वा अर्थ-तत्त्वेन सिंहिकाम् मतिमान् कपिः व्यवर्धत महा-कायः प्रावृषि इव बलाहकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
बुद्ध्वा बुध् pos=vi
अर्थ अर्थ pos=n,comp=y
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
सिंहिकाम् सिंहिका pos=n,g=f,c=2,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s