Original

कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम् ।छायाग्राहि महावीर्यं तदिदं नात्र संशयः ॥ १७१ ॥

Segmented

कपि-राज्ञा यद् आख्यातम् सत्त्वम् अद्भुत-दर्शनम् छाया-ग्राहि महा-वीर्यम् तद् इदम् न अत्र संशयः

Analysis

Word Lemma Parse
कपि कपि pos=n,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
अद्भुत अद्भुत pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
छाया छाया pos=n,comp=y
ग्राहि ग्राहिन् pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s