Original

तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।ददर्श स महासत्त्वमुत्थितं लवणाम्भसि ॥ १७० ॥

Segmented

तिर्यग् ऊर्ध्वम् अधस् च एव वीक्षमाणः ततस् कपिः ददर्श स महा-सत्त्वम् उत्थितम् लवणाम्भसि

Analysis

Word Lemma Parse
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अधस् अधस् pos=i
pos=i
एव एव pos=i
वीक्षमाणः वीक्ष् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
कपिः कपि pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
उत्थितम् उत्था pos=va,g=n,c=2,n=s,f=part
लवणाम्भसि लवणाम्भस् pos=n,g=m,c=7,n=s