Original

इति संचिन्त्य मनसा छायामस्य समक्षिपत् ।छायायां संगृहीतायां चिन्तयामास वानरः ॥ १६८ ॥

Segmented

इति संचिन्त्य मनसा छायाम् अस्य समक्षिपत् छायायाम् संगृहीतायाम् चिन्तयामास वानरः

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
छायाम् छाया pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
समक्षिपत् संक्षिप् pos=v,p=3,n=s,l=lan
छायायाम् छाया pos=n,g=f,c=7,n=s
संगृहीतायाम् संग्रह् pos=va,g=f,c=7,n=s,f=part
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s