Original

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १६६ ॥

Segmented

प्लवमानम् तु तम् दृष्ट्वा सिंहिका नाम राक्षसी मनसा चिन्तयामास प्रवृद्धा कामरूपिणी

Analysis

Word Lemma Parse
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सिंहिका सिंहिका pos=n,g=f,c=1,n=s
नाम नाम pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
प्रवृद्धा प्रवृध् pos=va,g=f,c=1,n=s,f=part
कामरूपिणी कामरूपिन् pos=a,g=f,c=1,n=s