Original

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा ॥ १६५ ॥

Segmented

प्रविशन्न् अभ्र-जालानि निष्पत् च पुनः पुनः प्रावृषि इन्दुः इव आभाति निष्पतन् प्रविशन् तदा

Analysis

Word Lemma Parse
प्रविशन्न् प्रविश् pos=va,g=m,c=1,n=s,f=part
अभ्र अभ्र pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
निष्पत् निष्पत् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इन्दुः इन्दु pos=n,g=m,c=1,n=s
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
निष्पतन् निष्पत् pos=va,g=m,c=1,n=s,f=part
प्रविशन् प्रविश् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i