Original

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १५६ ॥

Segmented

तत् तृतीयम् हनुमतो दृष्ट्वा कर्म सु दुष्करम् साधु साधु इति भूतानि प्रशशंसुः तदा हरिम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तृतीयम् तृतीय pos=a,g=n,c=2,n=s
हनुमतो हनुमन्त् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
हरिम् हरि pos=n,g=m,c=2,n=s