Original

तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ १५४ ॥

Segmented

तम् दृष्ट्वा वदनात् मुक्तम् चन्द्रम् राहु-मुखात् इव अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वदनात् वदन pos=n,g=n,c=5,n=s
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
राहु राहु pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
इव इव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सुरसा सुरसा pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
वानरम् वानर pos=n,g=m,c=2,n=s