Original

प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव ॥ १५३ ॥

Segmented

प्रविष्टो ऽस्मि हि ते वक्त्रम् दाक्षायणि नमो ऽस्तु ते गमिष्ये यत्र वैदेही सत्यम् च अस्तु वचः ते

Analysis

Word Lemma Parse
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
दाक्षायणि दाक्षायणी pos=n,g=f,c=8,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
वचः वचस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s