Original

सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १५२ ॥

Segmented

सो अभिपत्य आशु तद् वक्त्रम् निष्पत्य च महा-जवः अन्तरिक्षे स्थितः श्रीमान् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अभिपत्य अभिपत् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
निष्पत्य निष्पत् pos=vi
pos=i
महा महत् pos=a,comp=y
जवः जव pos=n,g=m,c=1,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan