Original

स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः ।तस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः ॥ १५१ ॥

Segmented

स संक्षिप्य आत्मनः कायम् जीमूत इव मारुतिः तस्मिन् मुहूर्ते हनुमान् बभूव अङ्गुष्ठ-मात्रकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संक्षिप्य संक्षिप् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
जीमूत जीमूत pos=n,g=m,c=1,n=s
इव इव pos=i
मारुतिः मारुति pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
मात्रकः मात्रक pos=n,g=m,c=1,n=s