Original

तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान् ।दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥ १५० ॥

Segmented

तद् दृष्ट्वा व्यादितम् तु आस्यम् वायुपुत्रः स बुद्धिमान् दीर्घ-जिह्वम् सुरसया सु घोरम् नरक-उपमम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
व्यादितम् व्यादा pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
आस्यम् आस्य pos=n,g=n,c=2,n=s
वायुपुत्रः वायुपुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
जिह्वम् जिह्वा pos=n,g=n,c=2,n=s
सुरसया सुरसा pos=n,g=f,c=3,n=s
सु सु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
नरक नरक pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s