Original

हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः ।चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ १४९ ॥

Segmented

हनूमान् अचल-प्रख्यः नवतिम् योजन-उच्छ्रितः चकार सुरसा वक्त्रम् शत-योजनम् आयतम्

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अचल अचल pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
नवतिम् नवति pos=n,g=f,c=2,n=s
योजन योजन pos=n,comp=y
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
सुरसा सुरसा pos=n,g=f,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part