Original

तथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः ।चकार सुरसा वक्त्रमशीतिं योजनायतम् ॥ १४८ ॥

Segmented

तथा एव हनुमान् वीरः सप्ततिम् योजन-उच्छ्रितः चकार सुरसा वक्त्रम् अशीतिम् योजन-आयतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सप्ततिम् सप्तति pos=n,g=f,c=2,n=s
योजन योजन pos=n,comp=y
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
सुरसा सुरसा pos=n,g=f,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
अशीतिम् अशीति pos=n,g=f,c=2,n=s
योजन योजन pos=n,comp=y
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part