Original

बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ।चकार सुरसा वक्त्रं षष्टियोजनमायतम् ॥ १४७ ॥

Segmented

बभूव हनुमान् वीरः पञ्चाशत्-योजन-उच्छ्रितः चकार सुरसा वक्त्रम् षष्टि-योजनम् आयतम्

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पञ्चाशत् पञ्चाशत् pos=n,comp=y
योजन योजन pos=n,comp=y
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
सुरसा सुरसा pos=n,g=f,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
षष्टि षष्टि pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part