Original

हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ।चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥ १४६ ॥

Segmented

हनुमन्त् तु ततः क्रुद्धः त्रिंशत्-योजनम् आयतः चकार सुरसा वक्त्रम् चत्वारिंशत् तथा उच्छ्रितम्

Analysis

Word Lemma Parse
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
त्रिंशत् त्रिंशत् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
सुरसा सुरसा pos=n,g=f,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
चत्वारिंशत् चत्वारिंशत् pos=n,g=f,c=1,n=s
तथा तथा pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=2,n=s,f=part