Original

तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ।चकार सुरसाप्यास्यं विंशद्योजनमायतम् ॥ १४५ ॥

Segmented

तम् दृष्ट्वा मेघ-संकाशम् दश-योजनम् आयतम् चकार सुरसा अपि आस्यम् विंशत्-योजनम् आयतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मेघ मेघ pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
सुरसा सुरसा pos=n,g=f,c=1,n=s
अपि अपि pos=i
आस्यम् आस्य pos=n,g=n,c=2,n=s
विंशत् विंशत् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part