Original

इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ।दशयोजनविस्तारो बभूव हनुमांस्तदा ॥ १४४ ॥

Segmented

इति उक्त्वा सुरसाम् क्रुद्धो दश-योजनम् आयतः दश-योजन-विस्तारः बभूव हनुमन्त् तदा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
सुरसाम् सुरसा pos=n,g=f,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
दश दशन् pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तारः विस्तार pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
तदा तदा pos=i