Original

अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ १४१ ॥

Segmented

अथ वा मैथिलीम् दृष्ट्वा रामम् च अक्लिष्ट-कारिणम् आगमिष्यामि ते वक्त्रम् सत्यम् प्रतिशृणोमि ते

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
pos=i
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
आगमिष्यामि आगम् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
प्रतिशृणोमि प्रतिश्रु pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s