Original

तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥ १४० ॥

Segmented

तस्याः सकाशम् दूतो ऽहम् गमिष्ये राम-शासनात् कर्तुम् अर्हसि रामस्य साह्यम् विषय-वासिन्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
दूतो दूत pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
राम राम pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
साह्यम् साह्य pos=n,g=n,c=2,n=s
विषय विषय pos=n,comp=y
वासिन् वासिन् pos=a,g=f,c=8,n=s