Original

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ।मुमोच च शिलाः शैलो विशालाः समनःशिलाः ॥ १४ ॥

Segmented

पीड्यमानः तु बलिना महेन्द्रः तेन पर्वतः मुमोच च शिलाः शैलो विशालाः समनःशिलाः

Analysis

Word Lemma Parse
पीड्यमानः पीडय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
बलिना बलिन् pos=a,g=m,c=3,n=s
महेन्द्रः महेन्द्र pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
शिलाः शिला pos=n,g=f,c=2,n=p
शैलो शैल pos=n,g=m,c=1,n=s
विशालाः विशाल pos=a,g=f,c=2,n=p
समनःशिलाः समनःशिल pos=a,g=f,c=2,n=p