Original

अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ १३९ ॥

Segmented

अस्य कार्य-विषक्तस्य बद्ध-वैरस्य राक्षसैः तस्य सीता हृता भार्या रावणेन यशस्विनी

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
कार्य कार्य pos=n,comp=y
विषक्तस्य विषञ्ज् pos=va,g=m,c=6,n=s,f=part
बद्ध बन्ध् pos=va,comp=y,f=part
वैरस्य वैर pos=n,g=m,c=6,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s