Original

विकृतं च विरूपं च सर्वस्य च भयावहम् ।प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १३५ ॥

Segmented

विकृतम् च विरूपम् च सर्वस्य च भय-आवहम् प्लवमानम् हनूमन्तम् आवृत्य इदम् उवाच ह

Analysis

Word Lemma Parse
विकृतम् विकृ pos=va,g=n,c=2,n=s,f=part
pos=i
विरूपम् विरूप pos=a,g=n,c=2,n=s
pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
pos=i
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
आवृत्य आवृ pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i