Original

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ १३४ ॥

Segmented

एवम् उक्ता तु सा देवी दैवतैः अभिसत्कृता समुद्र-मध्ये सुरसा बिभ्रती राक्षसम् वपुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
अभिसत्कृता अभिसत्कृ pos=va,g=f,c=1,n=s,f=part
समुद्र समुद्र pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
सुरसा सुरसा pos=n,g=f,c=1,n=s
बिभ्रती भृ pos=va,g=f,c=1,n=s,f=part
राक्षसम् राक्षस pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s