Original

अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ १३१ ॥

Segmented

अयम् वातात्मजः श्रीमान् प्लवते सागर-उपरि हनुमन्त् नाम तस्य त्वम् मुहूर्तम् विघ्नम् आचर

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
वातात्मजः वातात्मज pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
प्लवते प्लु pos=v,p=3,n=s,l=lat
सागर सागर pos=n,comp=y
उपरि उपरि pos=i
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot