Original

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।अब्रुवन्सूर्यसंकाशां सुरसां नागमातरम् ॥ १३० ॥

Segmented

ततो देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः अब्रुवन् सूर्य-संकाशाम् सुरसाम् नागमातरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सूर्य सूर्य pos=n,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
सुरसाम् सुरसा pos=n,g=f,c=2,n=s
नागमातरम् नागमातृ pos=n,g=f,c=2,n=s