Original

तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥ १३ ॥

Segmented

तेन च उत्तम-वीर्येण पीड्यमानः स पर्वतः सलिलम् सम्प्रसुस्राव मदम् मत्त इव द्विपः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
pos=i
उत्तम उत्तम pos=a,comp=y
वीर्येण वीर्य pos=n,g=m,c=3,n=s
पीड्यमानः पीडय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
सम्प्रसुस्राव सम्प्रस्रु pos=v,p=3,n=s,l=lit
मदम् मद pos=n,g=m,c=2,n=s
मत्त मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s