Original

स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १२९ ॥

Segmented

स वै दत्तवरः बभूव अवस्थितः तदा हनुमन्त् च मुहूर्तेन व्यतिचक्राम सागरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
दत्तवरः शैल pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
व्यतिचक्राम व्यतिक्रम् pos=v,p=3,n=s,l=lit
सागरम् सागर pos=n,g=m,c=2,n=s