Original

ततः प्रहर्षमलभद्विपुलं पर्वतोत्तमः ।देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ १२८ ॥

Segmented

ततः प्रहर्षम् अलभद् विपुलम् पर्वत-उत्तमः देवतानाम् पतिम् दृष्ट्वा परितुष्टम् शतक्रतुम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अलभद् लभ् pos=v,p=3,n=s,l=lan
विपुलम् विपुल pos=a,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
परितुष्टम् परितुष् pos=va,g=m,c=2,n=s,f=part
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s