Original

साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः ।क्रमतो योजनशतं निर्भयस्य भये सति ॥ १२६ ॥

Segmented

साह्यम् कृतम् ते सु महत् विक्रान्तस्य हनूमतः क्रमतो योजन-शतम् निर्भयस्य भये सति

Analysis

Word Lemma Parse
साह्यम् साह्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
विक्रान्तस्य विक्रम् pos=va,g=m,c=6,n=s,f=part
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s
क्रमतो क्रम् pos=va,g=m,c=6,n=s,f=part
योजन योजन pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
निर्भयस्य निर्भय pos=a,g=m,c=6,n=s
भये भय pos=n,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part