Original

उवाच वचनं धीमान्परितोषात्सगद्गदम् ।सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ १२४ ॥

Segmented

उवाच वचनम् धीमान् परितोषात् स गद्गदम् सुनाभम् पर्वत-श्रेष्ठम् स्वयम् एव शचीपतिः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
परितोषात् परितोष pos=n,g=m,c=5,n=s
pos=i
गद्गदम् गद्गद pos=a,g=n,c=2,n=s
सुनाभम् सुनाभ pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
शचीपतिः शचीपति pos=n,g=m,c=1,n=s